A 428-8 Makarandodāharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/8
Title: Makarandodāharaṇa
Dimensions: 26 x 11.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1812
Remarks:


Reel No. A 428-8 Inventory No. 34151

Title Makrarandodāharaṇa

Author Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.5 cm

Folios 8

Lines per Folio 20–22

Foliation figures in the upper left-hand margin under the abbreviation ma. u. and in the lower right-hand margin under the word śiva. on the verso

Scribe Lālaratna

Date of Copying ŚS 1757

Place of Copying Nepal

Place of Deposit NAK

Accession No. 4/1812

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā gajānanaṃ devaṃ viśvanāthaḥ karoty asau ||

udāharaṇam uddāmaṃ makarandasya yatnataḥ || 1 ||

śrīsūryasiddhāntamatena samyag

viśvopakārāya guruprasādāt |

(2) tithyādipatraṃ vitanoti kāśyām

ānandakando makarandanāmāḥ || 2 || (fol. 1v1–2)

End

evaṃ varṣamadhye dvayoḥ samvatsarayoḥ phalaṃ lekhyam ||

dākṣiṇātyā narmadāyā yāmyabhāge manujamānena samvatsarapravṛttim āhuḥ ||

uktaṃ ca |

narmadottarabhāge syād gurumānena vat(20)saraḥ |

narmadāyāmyabhāge tu manumānād budhaiḥ smṛtaḥ |

tad ānayanam |

śālivāhanaśakorkasaṃyutaḥ ṣaṣṭhihṛtprabhavapūrvavatsarāḥ |

śeṣake manujamānata iti || || (fol. 8v19–20)

Colophon

saptapañca(21)turagendusammitaśākamāne sitapakṣabhautame |

jīva śaśvani khadātmaśat kṛte lālaratnapṛthivī suro hy alam || 1 ||

nepāladeśa iti śeṣaḥ || || śubham astu || || (fol. 8v20–21)

iti śrīdivākarātmajaviśvanāthaviracitā makarandodāhṛtiḥ samāptā || (fol. 8v13)

Microfilm Details

Reel No. A 428/8

Date of Filming 05-10-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/JU

Date 15-12-2005

Bibliography